Hanumad Ashtakam

श्री हनुमदष्टकम् (Sri Hanumath Ashtakam)


वैशाखमास कृष्णायां दशमी मन्दवासरे।
पूर्वभाद्रासु जाताय मङ्गलं श्री हनूमते ॥१॥


गुरुगौरवपूर्णाय फलापूपप्रियायच।
नानामाणिक्यहस्ताय मङ्गलं श्री हनूमते॥२॥


सुवर्चलाकलत्राय चतुर्भुजधरायच
उष्ट्रारूढाय वीराय मङ्गलं श्री हनूमते॥३॥


दिव्यमङ्गलदेहाय पीताम्बरधरायच।
तप्तकाञ्चनवर्णाय मङ्गलं श्री हनूमते ॥४॥


भक्तरक्षणशीलाय जानकीशोकहारिणे।
ज्वलत्पावकनेत्राय मङ्गलं श्री हनूमते॥५॥
www.hindudevotionalblog.com


पम्पातीरविहाराय सौमित्रीप्राणदायिने।
सृष्टिकारणभूताय मङ्गलं श्री हनूमते॥६॥


रंभावनविहाराय सुपद्मातटवासिने।
सर्वलोकैकण्ठाय मङ्गलं श्री हनूमते॥७।


पञ्चाननाय भीमाय कालनेमिहरायच
कौण्डिन्यगोत्रजाताय मङ्गलं श्री हनूमत॥८॥
Devotional Hub

Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post