श्री लक्ष्मी नारायण स्तोत्रम् (Shri Laxmi Narayan Stotram)


श्रीनिवास जगन्नाथ श्रीहरे भक्तवत्सल ।
लक्ष्मीपते नमस्तुभ्यं त्राहि मां भवसागरात् ॥१॥

राधारमण गोविंद भक्तकामप्रपूरक ।
नारायण नमस्तुभ्यं त्राहि मां भवसागरात् ॥२॥

दामोदर महोदार सर्वापत्तीनिवारण ।
ऋषिकेश नमस्तुभ्यं त्राहि मां भवसागरात् ॥३॥

गरुडध्वज वैकुंठनिवासिन्केशवाच्युत ।
जनार्दन नमस्तुभ्यं त्राहि मां भवसागरात् ॥४॥

शंखचक्रगदापद्मधर श्रीवत्सलांच्छन ।
मेघश्याम नमस्तुभ्यं त्राहि मां भवसागरात् ॥५॥

त्वं माता त्वं पिता बंधु: सद्गुरूस्त्वं दयानिधी: ।
त्वत्तोs न्यो न परो देवस्त्राही मां भवसागरात् ॥६॥

न जाने दानधर्मादि योगं यागं तपो जपम ।
त्वं केवलं कुरु दयां त्राहि मां भवसागरात् ॥७॥

न मत्समो यद्यपि पापकर्ता न त्वत्समोsथापि हि पापहर्ता ।
विज्ञापितं त्वेतद्शेषसाक्षीन मामुध्दरार्तं पतितं तवाग्रे ॥८॥

Shri Laxmi Narayan Stotram in English Lyrics

Shriinivaas Jagannaath Shriihare Bhaktavatsal .
Lakshmiipate Namastubhyam Traahi Maan Bhavasaagaraat ॥१॥

Raadhaaramaṇ Govind Bhaktakaamaprapuurak .
Naaraayaṇ Namastubhyam Traahi Maan Bhavasaagaraat ॥२॥

Daamodar Mahodaar Sarvaapattiinivaaraṇ .
ṚShikesh Namastubhyam Traahi Maan Bhavasaagaraat ॥३॥

GaruḌAdhvaj VaikunṬHanivaasinkeshavaachyut .
Janaardan Namastubhyam Traahi Maan Bhavasaagaraat ॥४॥

Shankhachakragadaapadmadhar Shriivatsalaanchchhan .
Meghashyaam Namastubhyam Traahi Maan Bhavasaagaraat ॥५॥

Tvam Maataa Tvam Pitaa Bandhu: Sadguruustvam Dayaanidhii: .
Tvattos Nyo N Paro Devastraahii Maan Bhavasaagaraat ॥६॥

N Jaane Daanadharmaadi Yogam Yaagam Tapo Japam .
Tvam Kevalam Kuru Dayaan Traahi Maan Bhavasaagaraat ॥७॥

N Matsamo Yadyapi Paapakartaa N Tvatsamosthaapi Hi Paapahartaa .
VijÑAapitam Tvetadsheshasaakshiin Maamudhdaraartam Patitam Tavaagre ॥८॥

Shri Laxmi Narayan Stotram Video



Devotional Hub

Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post