श्री मातृ पञ्चकम् (Shri Mathru Panchakam)

श्री मातृ पञ्चकम्
मातः सोऽहमुपस्तितोऽस्मि पुरतः पूर्वप्रतिज्ञां स्मरन्,
प्रत्यश्रावि पुराहि तेऽन्त्य समये प्राप्तुं समीपं तव ।
ग्राहग्रासमिषाद्यया ह्यनुमतस्तुर्याश्रमं प्राप्तुवान्,
यत्प्रीत्यै च समागतोऽहमधुना तस्यै जनन्यै नमः ॥ १॥

ब्रूते मातृसमा श्रुतिर्भगवती यद्बार्हदारण्यकै,
तत्त्वं वेत्स्यति मातृमांश्च पितृमानाचार्यवानित्यसौ ।
तत्रादौ किल मातृशिक्षणविधिं सर्वोत्तमं शासती,
पूज्यात्पूज्यतरां समर्थयति यां तस्यै जनन्यै नमः ॥ २॥

अम्बा तात इति स्वशिक्षणवशादुच्चारणप्रक्रियां,
या सूते प्रथमं क्व शक्तिरिह नो मातुस्तु शिक्षां विना ।
व्युत्पत्तिं क्रमशश्च सार्वजनिकीं तत्तत्पदार्थेषु या,
ह्याधत्ते व्यवहारमप्यवकिलं तस्यै जनन्यै नमः ॥ ३॥

इष्टानिष्टहिताहितादिधिषणाहौना वयं शैशवे,
कीटान् शष्कुलवित् करेण दधतो भक्ष्याशया बालिशाः ।
मात्रा वारितसाहसाः खलुततो भक्ष्याण्यभक्ष्याणि वा,
व्यज्ञासिष्म हिताहिते च सुतरां तस्यै जनन्यै नमः ॥ ४॥

आत्मज्ञानसमार्जनोपकरणं यद्देहयन्त्रं विदुः
तद्रोगादिभयान्मृगोरगरिपुव्रातादवन्ती स्वयम् ।
पुष्णन्ती शिषुमादराद्गुरुकुलं प्रापय्य कालक्रमात्
या सर्वज्ञशिखामणिं वितनुते तस्यै जनन्यै नमः ॥ ५॥
- श्री शङ्कराचार्य कृतं



Shri Mathru Panchakam

Maatah Sohamupastitosmi Puratah Poorvapratigyan Smaran,
Pratyashravi Purahi Tenty Samaye Praptun Samipan Tav ।
Grahagrasamishadyaya Hyanumatasturyashraman Praptuvan,
Yatprityai Ch Samagatohamadhuna Tasyai Jananyai Namah ॥ 1 ॥

Broote Matrsama Shrutirbhagavati Yadbarhadaranyakai,
Tatwan Bestyatti Matrumanch Pitramanacharyavanityasou ।
Tatradau Kil Matrusikshanbidhin Sarvottaman Shasati,
Poojyatpoojyataran Samarthayati Yaan Tasyai Jananyai Namah ॥ 2॥

Amba Taat Iti Svashikshanavashaaduchcharanaprakriyaan,
Ya Soote Prathaman Kv Shaktirih No Matustu Shikshaan Vina ।
Vyutpattin Kramashashch Sarvajanikin Tattatpadaartheshu Ya,
Hyadhatte Vyavaharamapyavakilan Tasyai Jananyai Namah ॥ 3 ॥

Ishtanishtahitaahitadidhishanahauna Vayan Shaishave,
Kithan Sushkulavit Karin Dadhato Bhakshyasaya Balishah ।
Matra Varitsahasah Khalutto Bhakshanyabhakshyani Wa,
Vyagyasishm Hitahite Ch Sutaran Tasyai Jananyai Namah ॥ 4 ॥

Aatmagyanasamarjanopakaranan Yaddehayantran Viduh
Tadrogadibhayanmrigorgaripuvratadavanti Swayam ।
Pushnanti Shishumadaradgurukulan Prapayy Kalakramat
Ya Sarvagyashikhamanin Vitanute Tasyai Jananyai Namah ॥ 5 ॥
- Shri Shankaracharya Krutan
Devotional Hub

Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post