माँ दुर्गा देव्यापराध क्षमा प्रार्थना स्तोत्रं (Maa Durga Kshama Prarthna Stotram)


श्री देव्यापराध क्षमापन स्तोत्रं ॥न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथा: ।
न जाने मुद्रास्ते तदपि च न जाने विलपनं
परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥ 1 ॥

विधेरज्ञानेन द्रविणविरहेणालसतया
विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् ।
तदेतत्क्षन्तव्यं जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ 2 ॥

पृथिव्यां पुत्रास्ते जननि बहव: सन्ति सरला:
परं तेषां मध्ये विरलतरलोSहं तव सुत: ।
मदीयोSयं त्याग: समुचितमिदं नो तव शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ 3 ॥

जगन्मातर्मातस्तव चरणसेवा न रचिता
न वा दत्तं देवि द्रविणमपि भूयस्तव मया ।
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ 4 ॥

परित्यक्ता देवा विविधविधिसेवाकुलतया
मया पंचाशीतेरधिकमपनीते तु वयसि ।
इदानीं चेन्मातस्तव यदि कृपा नापि भविता
निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥ 5 ॥

श्वपाको जल्पाको भवति मधुपाकोपमगिरा
निरातंको रंको विहरति चिरं कोटिकनकै: ।
तवापर्णे कर्णे विशति मनुवर्णे फलमिदं
जन: को जानीते जननि जपनीयं जपविधौ ॥ 6 ॥

चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपति: ।
कपाली भूतेशो भजति जगदीशैकपदवीं
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥ 7 ॥

न मोक्षस्याकाड़्क्षा भवविभववाण्छापि च न मे
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुन: ।
अतस्त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपत: ॥ 8 ॥

नाराधितासि विधिना विविधोपचारै:
किं रुक्षचिन्तनपरैर्न कृतं वचोभि: ।
श्यामे त्वमेव यदि किंचन मय्यनाथे
धत्से कृपामुचितमम्ब परं तवैव ॥ 9 ॥

आपत्सु मग्न: स्मरणं त्वदीयं
करोमि दुर्गे करुणार्णवेशि ।
नैतच्छठत्वं मम भावयेथा:
क्षुधातृषार्ता जननीं स्मरन्ति ॥ 10 ॥

जगदम्ब विचित्रमत्र किं
परिपूर्णा करुणास्ति चेन्मयि ।
अपराधपरम्परावृतं
न हि माता समुपेक्षते सुतम् ॥ 11 ॥

मत्सम: पातकी नास्ति
पापघ्नी त्वत्समा न हि ।
एवं ज्ञात्वा महादेवि
यथा योग्यं तथा कुरु ॥ 12 ॥

इति श्रीमच्छंकराचार्यकृतं देव्यपराधक्षमापनस्तोत्रम्।

Maa Durga Kshama Prarthna Stotram in English Lyrics

Shrii Devyaaparaadh Kshamaapan Stotram ॥N Mantram No Yantram Tadapi Ch N Jaane Stutimaho
N Chaahvaanam Dhyaanam Tadapi Ch N Jaane Stutikathaa: .
N Jaane Mudraaste Tadapi Ch N Jaane Vilapanam
Param Jaane MaatastvadanusaraṆAm KleshaharaṆAm ॥ 1 ॥

VidherajÑAanen DraviṆAviraheṆAalasatayaa
Vidheyaashakyatvaattav CharaṆAyoryaa Chyutirabhuut .
Tadetatkshantavyam Janani SakaloddhaariṆI Shive
Kuputro Jaayet Kvachidapi Kumaataa N Bhavati ॥ 2 ॥

PṚThivyaan Putraaste Janani Bahav: Santi Saralaa:
Param Teshaan Madhye Viralataralosham Tav Sut: .
Madiiyosyam Tyaag: Samuchitamidam No Tav Shive
Kuputro Jaayet Kvachidapi Kumaataa N Bhavati ॥ 3 ॥

Jaganmaatarmaatastav CharaṆAsevaa N Rachitaa
N Vaa Dattam Devi DraviṆAmapi Bhuuyastav Mayaa .
Tathaapi Tvam Sneham Mayi Nirupamam Yatprakurushe
Kuputro Jaayet Kvachidapi Kumaataa N Bhavati ॥ 4 ॥

Parityaktaa Devaa Vividhavidhisevaakulatayaa
Mayaa Panchaashiiteradhikamapaniite Tu Vayasi .
Idaaniin Chenmaatastav Yadi KṚPaa Naapi Bhavitaa
Niraalambo Lambodarajanani Kam Yaami SharaṆAm ॥ 5 ॥

Shvapaako Jalpaako Bhavati Madhupaakopamagiraa
Niraatanko Ranko Viharati Chiram KoṬIkanakai: .
TavaaparṆE KarṆE Vishati ManuvarṆE Phalamidam
Jan: Ko Jaaniite Janani Japaniiyam Japavidhow ॥ 6 ॥

Chitaabhasmaalepo Garalamashanam DikpaṬAdharo
JaṬAadhaarii KaṇṬHe Bhujagapatihaarii Pashupati: .
Kapaalii Bhuutesho Bhajati Jagadiishaikapadaviin
Bhavaani TvatpaaṆIgrahaṆAparipaaṬIiphalamidam ॥ 7 ॥

N Mokshasyaakaadkshaa BhavavibhavavaaṆChhaapi Ch N Me
N VijÑAanaapekshaa Shashimukhi Sukhechchhaapi N Pun: .
Atastvaan Samyaache Janani Jananam Yaatu Mam Vai
MṛḌAanii RudraaṆIi Shiv Shiv Bhavaaniiti Japat: ॥ 8 ॥

Naaraadhitaasi Vidhinaa Vividhopachaarai:
Kin Rukshachintanaparairn KṚTam Vachobhi: .
Shyaame Tvamev Yadi Kinchan Mayyanaathe
Dhatse KṚPaamuchitamamb Param Tavaiv ॥ 9 ॥

Aapatsu Magn: SmaraṆAm Tvadiiyam
Karomi Durge KaruṆAarṆAveshi .
NaitachchhaṬHatvam Mam Bhaavayethaa:
KshudhaatṚShaartaa Jananiin Smaranti ॥ 10 ॥

Jagadamb Vichitramatr Kin
ParipuurṆAa KaruṆAasti Chenmayi .
AparaadhaparamparaavṚTam
N Hi Maataa Samupekshate Sutam ॥ 11 ॥

Matsam: Paatakii Naasti
Paapaghnii Tvatsamaa N Hi .
Evam JÑAatvaa Mahaadevi
Yathaa Yogyam Tathaa Kuru ॥ 12 ॥

Iti ShriimachchhankaraachaaryakṚTam Devyaparaadhakshamaapanastotram.

Maa Durga Kshama Prarthna Stotram Video



Devotional Hub

Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post