भैरवी वंदना (Bhairavi Vandana)



शिवा दुति स्वरूपेण हत दैत्य महाबले,

घोरा रुपे महा रावे भैरवी नमोस्तुते ।

लक्ष्मी लज्जे महा विद्ये श्रद्धे पुष्टि स्वधे ध्रुवे,
महा रात्रि महा विद्ये भैरवी नमोस्तुते ।

मेधे विद्या वरे भूति बभ्रवी महा काली,
नियति तवं प्रसि देशे भैरवी नमोस्तुते ।

सर्व स्वरूपे सर्व शक्ति समन्विते,
भये भ्या स्त्राही नो भैरवी नमोस्तुते ।

एतते मुखम सौम्यं नयना त्रया भूषितं,
पातु नाह भीति भ्यः भैरवी नमोस्तुते ।

Bhairavi Vandana in English

shivaa duti svaruupeṇ hat daity mahaabale,

ghoraa rupe mahaa raave bhairavii namostute .

lakshmii lajje mahaa vidye shraddhe pushṭi svadhe dhruve,

mahaa raatri mahaa vidye bhairavii namostute .

medhe vidyaa vare bhuuti babhravii mahaa kaalii,

niyati tavam prasi deshe bhairavii namostute .

sarv svaruupe sarv shakti samanvite,

bhaye bhyaa straahii no bhairavii namostute .

etate mukham sowmyam nayanaa trayaa bhuushitam,

paatu naah bhiiti bhyah bhairavii namostute .

Bhairavi Vandana Video



ऐसे ही सुन्दर भजन आप यहां पर देख सखते है


Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post