श्री तुलसी स्तोत्रम्‌ (Shri Tulsi Stotram)



जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे ।

यतो ब्रह्मादयो देवाः सृष्टिस्थित्यन्तकारिणः ॥१॥

नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे ।

नमो मोक्षप्रदे देवि नमः सम्पत्प्रदायिके ॥२॥

तुलसी पातु मां नित्यं सर्वापद्भ्योऽपि सर्वदा ।

कीर्तितापि स्मृता वापि पवित्रयति मानवम् ॥३॥

नमामि शिरसा देवीं तुलसीं विलसत्तनुम् ।

यां दृष्ट्वा पापिनो मर्त्या मुच्यन्ते सर्वकिल्बिषात् ॥४॥

तुलस्या रक्षितं सर्वं जगदेतच्चराचरम् ।

या विनिहन्ति पापानि दृष्ट्वा वा पापिभिर्नरैः ॥५॥

नमस्तुलस्यतितरां यस्यै बद्ध्वाञ्जलिं कलौ ।

कलयन्ति सुखं सर्वं स्त्रियो वैश्यास्तथाऽपरे ॥६॥

तुलस्या नापरं किञ्चिद् दैवतं जगतीतले ।

यथा पवित्रितो लोको विष्णुसङ्गेन वैष्णवः ॥७॥

तुलस्याः पल्लवं विष्णोः शिरस्यारोपितं कलौ ।

आरोपयति सर्वाणि श्रेयांसि वरमस्तके ॥८॥

तुलस्यां सकला देवा वसन्ति सततं यतः ।

अतस्तामर्चयेल्लोके सर्वान् देवान् समर्चयन् ॥९॥

नमस्तुलसि सर्वज्ञे पुरुषोत्तमवल्लभे ।

पाहि मां सर्वपापेभ्यः सर्वसम्पत्प्रदायिके ॥१०॥


इति स्तोत्रं पुरा गीतं पुण्डरीकेण धीमता ।

विष्णुमर्चयता नित्यं शोभनैस्तुलसीदलैः ॥११॥

तुलसी श्रीर्महालक्ष्मीर्विद्याविद्या यशस्विनी ।

धर्म्या धर्मानना देवी देवीदेवमनःप्रिया ॥२॥

लक्ष्मीप्रियसखी देवी द्यौर्भूमिरचला चला ।

षोडशैतानि नामानि तुलस्याः कीर्तयन्नरः ॥१३॥

लभते सुतरां भक्तिमन्ते विष्णुपदं लभेत् ।

तुलसी भूर्महालक्ष्मीः पद्मिनी श्रीर्हरिप्रिया ॥१४॥

तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे ।

नमस्ते नारदनुते नारायणमनःप्रिये ॥१५॥

Shri Tulsi Stotram in English Lyrics

jagaddhaatri namastubhyam vishṇoshch priyavallabhe .

yato brahmaadayo devaaah sṛshṭisthityantakaariṇah ॥१॥

namastulasi kalyaaṇi namo vishṇupriye shubhe .

namo mokshaprade devi namah sampatpradaayike ॥२॥

tulasii paatu maan nityam sarvaapadbhyoऽpi sarvadaa .

kiirtitaapi smṛtaa vaapi pavitrayati maanavam ॥३॥

namaami shirasaa deviin tulasiin vilasattanum .

yaan dṛshṭvaa paapino martyaa muchyante sarvakilbishaat ॥४॥

tulasyaa rakshitam sarvam jagadetachcharaacharam .

yaa vinihanti paapaani dṛshṭvaa vaa paapibhirnaraiah ॥५॥

namastulasyatitaraan yasyai baddhvaañjalin kalow .

kalayanti sukham sarvam striyo vaishyaastathaaऽpare ॥६॥

tulasyaa naaparam kiñchid daivatam jagatiitale .

yathaa pavitrito loko vishṇusaṅgen vaishṇavah ॥७॥

tulasyaaah pallavam vishṇoah shirasyaaropitam kalow .

aaropayati sarvaaṇi shreyaansi varamastake ॥८॥

tulasyaan sakalaa devaa vasanti satatam yatah .

atastaamarchayelloke sarvaan devaan samarchayan ॥९॥

namastulasi sarvajñe purushottamavallabhe .

paahi maan sarvapaapebhyah sarvasampatpradaayike ॥१०॥

iti stotram puraa giitam puṇḍariikeṇ dhiimataa .

vishṇumarchayataa nityam shobhanaistulasiidalaiah ॥११॥

tulasii shriirmahaalakshmiirvidyaavidyaa yashasvinii .

dharmyaa dharmaananaa devii deviidevamanahpriyaa ॥२॥

lakshmiipriyasakhii devii dyowrbhuumirachalaa chalaa .

shoḍashaitaani naamaani tulasyaaah kiirtayannarah ॥१३॥

labhate sutaraan bhaktimante vishṇupadam labhet .

tulasii bhuurmahaalakshmiiah padminii shriirharipriyaa ॥१४॥

tulasi shriisakhi shubhe paapahaariṇi puṇyade .

namaste naaradanute naaraayaṇamanahpriye ॥१५॥

Shri Tulsi Stotram Video



ऐसे ही सुन्दर भजन आप यहां पर देख सखते है


Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post