श्री तुलसी स्तुति (Shri Tulsi Stuti)


तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे ।

नमस्ते नारदनुते नारायणमनःप्रिये ॥ १॥

मनः प्रसादजननि सुखसौभाग्यदायिनि ।
आधिव्याधिहरे देवि तुलसि त्वां नमाम्यहम् ॥ २॥

यन्मूले सर्वतीर्थानि यन्मध्ये सर्वदेवताः ।
यदग्रे सर्व वेदाश्च तुलसि त्वां नमाम्यहम् ॥ ३॥

अमृतां सर्वकल्याणीं शोकसन्तापनाशिनीम् ।
आधिव्याधिहरीं नॄणां तुलसि त्वां नम्राम्यहम् ॥ ४॥

देवैस्त्चं निर्मिता पूर्वं अर्चितासि मुनीश्वरैः ।
नमो नमस्ते तुलसि पापं हर हरिप्रिये ॥ ५॥

सौभाग्यं सन्ततिं देवि धनं धान्यं च सर्वदा ।
आरोग्यं शोकशमनं कुरु मे माधवप्रिये ॥ ६॥

तुलसी पातु मां नित्यं सर्वापद्भयोऽपि सर्वदा ।
कीर्तिताऽपि स्मृता वाऽपि पवित्रयति मानवम् ॥ ७॥

या दृष्टा निखिलाघसङ्घशमनी स्पृष्टा वपुःपावनी
रोगाणामभिवन्दिता निरसनी सिक्ताऽन्तकत्रासिनी ।
प्रत्यासत्तिविधायिनी भगवतः कृष्णस्य संरोपिता
न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः ॥ ८॥

॥ इति श्री तुलसीस्तुतिः ॥

Shri Tulsi Stuti in English Lyrics

tulasi shriisakhi shubhe paapahaariṇi puṇyade .

namaste naaradanute naaraayaṇamanahpriye ॥ १॥

manah prasaadajanani sukhasowbhaagyadaayini .

aadhivyaadhihare devi tulasi tvaan namaamyaham ॥ २॥

yanmuule sarvatiirthaani yanmadhye sarvadevataaah .

yadagre sarv vedaashch tulasi tvaan namaamyaham ॥ ३॥


amṛtaan sarvakalyaaṇiin shokasantaapanaashiniim .

aadhivyaadhihariin naॄṇaan tulasi tvaan namraamyaham ॥ ४॥


devaistcham nirmitaa puurvam architaasi muniishvaraiah .

namo namaste tulasi paapam har haripriye ॥ ५॥

sowbhaagyam santatin devi dhanam dhaanyam ch sarvadaa .

aarogyam shokashamanam kuru me maadhavapriye ॥ ६॥


tulasii paatu maan nityam sarvaapadbhayoऽpi sarvadaa .

kiirtitaaऽpi smṛtaa vaaऽpi pavitrayati maanavam ॥ ७॥


yaa dṛshṭaa nikhilaaghasaṅghashamanii spṛshṭaa vapuahpaavanii

rogaaṇaamabhivanditaa nirasanii siktaaऽntakatraasinii .

pratyaasattividhaayinii bhagavatah kṛshṇasy samropitaa

nyastaa tachcharaṇe vimuktiphaladaa tasyai tulasyai namah ॥ ८॥


॥ iti shrii tulasiistutiah ॥

Shri Tulsi Stuti in Lyrics Video




ऐसे ही सुन्दर भजन आप यहां पर देख सखते है


Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post