श्री उमा महेश्वर स्तोत्रं (Shri Uma Maheswara Stotram)



नमः शिवाभ्यां नवयौवनाभ्यां
परस्पराश्लिष्टवपुर्धराभ्याम् ।
नगेन्द्रकन्यावृषकेतनाभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ 1 ॥

नमः शिवाभ्यां सरसोत्सवाभ्यां
नमस्कृताभीष्टवरप्रदाभ्याम् ।
नारायणेनार्चितपादुकाभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ 2 ॥

नमः शिवाभ्यां वृषवाहनाभ्यां
विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् ।
विभूतिपाटीरविलेपनाभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ 3 ॥

नमः शिवाभ्यां जगदीश्वराभ्यां
जगत्पतिभ्यां जयविग्रहाभ्याम् ।
जम्भारिमुख्यैरभिवन्दिताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ 4 ॥

नमः शिवाभ्यां परमौषधाभ्यां
पञ्चाक्षरीपञ्जररञ्जिताभ्याम् ।
प्रपञ्चसृष्टिस्थितिसंहृताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ 5 ॥

नमः शिवाभ्यामतिसुन्दराभ्यां
अत्यन्तमासक्तहृदम्बुजाभ्याम् ।
अशेषलोकैकहितङ्कराभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ 6 ॥

नमः शिवाभ्यां कलिनाशनाभ्यां
कङ्कालकल्याणवपुर्धराभ्याम् ।
कैलासशैलस्थितदेवताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ 7 ॥

नमः शिवाभ्यामशुभापहाभ्यां
अशेषलोकैकविशेषिताभ्याम् ।
अकुण्ठिताभ्यां स्मृतिसम्भृताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ 8 ॥

नमः शिवाभ्यां रथवाहनाभ्यां
रवीन्दुवैश्वानरलोचनाभ्याम् ।
राकाशशाङ्काभमुखाम्बुजाभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ 9 ॥

नमः शिवाभ्यां जटिलन्धराभ्यां
जरामृतिभ्यां च विवर्जिताभ्याम् ।
जनार्दनाब्जोद्भवपूजिताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ 10 ॥

नमः शिवाभ्यां विषमेक्षणाभ्यां
बिल्वच्छदामल्लिकदामभृद्भ्याम् ।
शोभावतीशान्तवतीश्वराभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ 11 ॥

नमः शिवाभ्यां पशुपालकाभ्यां
जगत्रयीरक्षणबद्धहृद्भ्याम् ।
समस्तदेवासुरपूजिताभ्यां
नमो नमः शङ्करपार्वतीभ्याम् ॥ 12 ॥

स्तोत्रं त्रिसन्ध्यं शिवपार्वतीभ्यां
भक्त्या पठेद्द्वादशकं नरो यः ।
स सर्वसौभाग्यफलानि
भुङ्क्ते शतायुरान्ते शिवलोकमेति ॥ 13 ॥
॥ इति श्री शङ्कराचार्य कृत उमामहेश्वर स्तोत्रम ॥

Shri Uma Maheswara Stotram in English Lyrics

namah shivaabhyaan navayowvanaabhyaan
parasparaashlishṭavapurdharaabhyaam .
nagendrakanyaavṛshaketanaabhyaan
namo namah shaṅkarapaarvatiibhyaam ॥ 1 ॥

namah shivaabhyaan sarasotsavaabhyaan
namaskṛtaabhiishṭavarapradaabhyaam .
naaraayaṇenaarchitapaadukaabhyaan
namo namah shaṅkarapaarvatiibhyaam ॥ 2 ॥

namah shivaabhyaan vṛshavaahanaabhyaan
viriñchivishṇvindrasupuujitaabhyaam .
vibhuutipaaṭiiravilepanaabhyaan
namo namah shaṅkarapaarvatiibhyaam ॥ 3 ॥

namah shivaabhyaan jagadiishvaraabhyaan
jagatpatibhyaan jayavigrahaabhyaam .
jambhaarimukhyairabhivanditaabhyaan
namo namah shaṅkarapaarvatiibhyaam ॥ 4 ॥

namah shivaabhyaan paramowshadhaabhyaan
pañchaakshariipañjararañjitaabhyaam .
prapañchasṛshṭisthitisamhṛtaabhyaan
namo namah shaṅkarapaarvatiibhyaam ॥ 5 ॥

namah shivaabhyaamatisundaraabhyaan
atyantamaasaktahṛdambujaabhyaam .
asheshalokaikahitaṅkaraabhyaan
namo namah shaṅkarapaarvatiibhyaam ॥ 6 ॥

namah shivaabhyaan kalinaashanaabhyaan
kaṅkaalakalyaaṇavapurdharaabhyaam .
kailaasashailasthitadevataabhyaan
namo namah shaṅkarapaarvatiibhyaam ॥ 7 ॥

namah shivaabhyaamashubhaapahaabhyaan
asheshalokaikavisheshitaabhyaam .
akuṇṭhitaabhyaan smṛtisambhṛtaabhyaan
namo namah shaṅkarapaarvatiibhyaam ॥ 8 ॥

namah shivaabhyaan rathavaahanaabhyaan
raviinduvaishvaanaralochanaabhyaam .
raakaashashaaṅkaabhamukhaambujaabhyaan
namo namah shaṅkarapaarvatiibhyaam ॥ 9 ॥

namah shivaabhyaan jaṭilandharaabhyaan
jaraamṛtibhyaan ch vivarjitaabhyaam .
janaardanaabjodbhavapuujitaabhyaan
namo namah shaṅkarapaarvatiibhyaam ॥ 10 ॥

namah shivaabhyaan vishamekshaṇaabhyaan
bilvachchhadaamallikadaamabhṛdbhyaam .
shobhaavatiishaantavatiishvaraabhyaan
namo namah shaṅkarapaarvatiibhyaam ॥ 11 ॥

namah shivaabhyaan pashupaalakaabhyaan
jagatrayiirakshaṇabaddhahṛdbhyaam .
samastadevaasurapuujitaabhyaan
namo namah shaṅkarapaarvatiibhyaam ॥ 12 ॥

stotram trisandhyam shivapaarvatiibhyaan
bhaktyaa paṭheddvaadashakam naro yah .
s sarvasowbhaagyaphalaani
bhuṅkte shataayuraante shivalokameti ॥ 13 ॥
॥ iti shrii shaṅkaraachaary kṛt umaamaheshvar stotram ॥

Shri Uma Maheswara Stotram Video



Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post