सूर्य अष्टकम मंत्र(Surya Ashtakam Mantra)


आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोSस्तु ते ॥1॥

सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् ।
श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥2॥

लोहितं रथमारूढं सर्वलोकपितामहम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥3॥

त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥4॥

बृंहितं तेज:पु़ञ्जं च वायुमाकाशमेव च ।
प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥5॥

बन्धूकपुष्पसंकाशं हारकुण्डलभूषितम् ।
एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥6॥

तं सूर्यं जगत्कर्तारं महातेज:प्रदीपनम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥7॥

तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥8॥

इति श्रीशिवप्रोक्तं सूर्याष्टकं सम्पूर्णम् ।

सूर्याष्टकं पठेन्नित्यं ग्रहपीडा प्रणाशनम् ।
अपुत्रो लभते पुत्रं दारिद्रो धनवान् भवेत् ॥

अमिषं मधुपानं च यः करोति रवेर्दिने ।
सप्तजन्मभवेत् रोगि जन्मजन्म दरिद्रता ॥

स्त्री-तैल-मधु-मांसानि ये त्यजन्ति रवेर्दिने ।
न व्याधि शोक दारिद्र्यं सूर्य लोकं च गच्छति ॥


Surya Ashtakam Mantra in English Lyrics

aadidev namastubhyam prasiid mam bhaaskar .
divaakar namastubhyam prabhaakar namosstu te ॥1॥

saptaashvarathamaaruuḍham prachaṇḍam kashyapaatmajam .
shvetapadmadharam devam tam suuryam praṇamaamyaham ॥2॥

lohitam rathamaaruuḍham sarvalokapitaamaham .
mahaapaapaharam devam tam suuryam praṇamaamyaham ॥3॥

traiguṇyam ch mahaashuuram brahmavishṇumaheshvaram .
mahaapaapaharam devam tam suuryam praṇamaamyaham ॥4॥

bṛnhitam tej:puñjam ch vaayumaakaashamev ch .
prabhun ch sarvalokaanaan tam suuryam praṇamaamyaham ॥5॥

bandhuukapushpasankaasham haarakuṇḍalabhuushitam .
ekachakradharam devam tam suuryam praṇamaamyaham ॥6॥

tam suuryam jagatkartaaram mahaatej:pradiipanam .
mahaapaapaharam devam tam suuryam praṇamaamyaham ॥7॥

tam suuryam jagataan naatham jñaanavijñaanamokshadam .
mahaapaapaharam devam tam suuryam praṇamaamyaham ॥8॥

iti shriishivaproktam suuryaashṭakam sampuurṇam .

suuryaashṭakam paṭhennityam grahapiiḍaa praṇaashanam .
aputro labhate putram daaridro dhanavaan bhavet ॥

amisham madhupaanam ch yah karoti raverdine .
saptajanmabhavet rogi janmajanm daridrataa ॥

strii-tail-madhu-maansaani ye tyajanti raverdine .
n vyaadhi shok daaridryam suury lokam ch gachchhati ॥

Surya Ashtakam Mantra Video



ऐसे ही सुन्दर भजन आप यहां पर देख सखते है


Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post